वांछित मन्त्र चुनें

सोम॑: पुना॒नो अ॒व्यये॒ वारे॒ शिशु॒र्न क्रीळ॒न्पव॑मानो अक्षाः । स॒हस्र॑धारः श॒तवा॑ज॒ इन्दु॑: ॥

अंग्रेज़ी लिप्यंतरण

somaḥ punāno avyaye vāre śiśur na krīḻan pavamāno akṣāḥ | sahasradhāraḥ śatavāja induḥ ||

पद पाठ

सोमः॑ । पु॒ना॒नः । अ॒व्यये॑ । वारे॑ । शिशुः॑ । न । क्रीळ॑न् । पव॑मानः । अ॒क्षा॒रिति॑ । स॒हस्र॑ऽधारः । श॒तऽवा॑जः । इन्दुः॑ ॥ ९.११०.१०

ऋग्वेद » मण्डल:9» सूक्त:110» मन्त्र:10 | अष्टक:7» अध्याय:5» वर्ग:23» मन्त्र:4 | मण्डल:9» अनुवाक:7» मन्त्र:10


बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (सोमः) सर्वोत्पादक (पवमानः) सबको पवित्र करनेवाला (अव्यये, वारे) रक्षायुक्त पदार्थों में (शिशुः, न, क्रीळन्) प्रशंसनीय वस्तुओं के समान क्रीडा करता हुआ (सहस्रधारः) अनन्त प्रकार की शक्तियों से युक्त (शतवाजः) अनन्त प्रकार के बलोंवाला (इन्दुः) प्रकाशस्वरूप परमात्मा (पुनानः) ज्ञानवृद्धि द्वारा पवित्र करता हुआ (अक्षाः) अपनी सुधावारि से सबको सिञ्चन करता है ॥१०॥
भावार्थभाषाः - परमात्मा के गुण तथा शक्तियें अनन्त हैं और जिनसे उसके स्वरूप का निरूपण किया जाता है, वे गुण भी उसमें अनन्त हैं, इसलिये अनन्तस्वरूप की अनन्तरूप से ही उपासना करनी चाहिये ॥१०॥
बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (सोमः) सर्वोत्पादकः  परमात्मा  (अव्यये, वारे)  रक्षायुक्ते पदार्थे (शिशुः, न)  प्रशंसनीयवस्तु  इव  (क्रीळन्)  क्रीडन्  (पवमानः) सर्वपावकः (सहस्रधारः) अनन्तशक्तियुक्तः (शतवाजः) विविधबलयुक्तः (इन्दुः)  प्रकाशस्वरूपः  सः  (पुनानः)  पवित्रीकुर्वन्  (अक्षाः) स्वसुधावारिणा सिञ्चति ॥१०॥